आञ्छितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्छितव्यम्
आञ्छितव्ये
आञ्छितव्यानि
सम्बोधन
आञ्छितव्य
आञ्छितव्ये
आञ्छितव्यानि
द्वितीया
आञ्छितव्यम्
आञ्छितव्ये
आञ्छितव्यानि
तृतीया
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
चतुर्थी
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
पञ्चमी
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
षष्ठी
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
सप्तमी
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
आञ्छितव्यम्
आञ्छितव्ये
आञ्छितव्यानि
सम्बोधन
आञ्छितव्य
आञ्छितव्ये
आञ्छितव्यानि
द्वितीया
आञ्छितव्यम्
आञ्छितव्ये
आञ्छितव्यानि
तृतीया
आञ्छितव्येन
आञ्छितव्याभ्याम्
आञ्छितव्यैः
चतुर्थी
आञ्छितव्याय
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
पञ्चमी
आञ्छितव्यात् / आञ्छितव्याद्
आञ्छितव्याभ्याम्
आञ्छितव्येभ्यः
षष्ठी
आञ्छितव्यस्य
आञ्छितव्ययोः
आञ्छितव्यानाम्
सप्तमी
आञ्छितव्ये
आञ्छितव्ययोः
आञ्छितव्येषु


अन्याः