आञ्छितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्छितव्या
आञ्छितव्ये
आञ्छितव्याः
सम्बोधन
आञ्छितव्ये
आञ्छितव्ये
आञ्छितव्याः
द्वितीया
आञ्छितव्याम्
आञ्छितव्ये
आञ्छितव्याः
तृतीया
आञ्छितव्यया
आञ्छितव्याभ्याम्
आञ्छितव्याभिः
चतुर्थी
आञ्छितव्यायै
आञ्छितव्याभ्याम्
आञ्छितव्याभ्यः
पञ्चमी
आञ्छितव्यायाः
आञ्छितव्याभ्याम्
आञ्छितव्याभ्यः
षष्ठी
आञ्छितव्यायाः
आञ्छितव्ययोः
आञ्छितव्यानाम्
सप्तमी
आञ्छितव्यायाम्
आञ्छितव्ययोः
आञ्छितव्यासु
 
एक
द्वि
बहु
प्रथमा
आञ्छितव्या
आञ्छितव्ये
आञ्छितव्याः
सम्बोधन
आञ्छितव्ये
आञ्छितव्ये
आञ्छितव्याः
द्वितीया
आञ्छितव्याम्
आञ्छितव्ये
आञ्छितव्याः
तृतीया
आञ्छितव्यया
आञ्छितव्याभ्याम्
आञ्छितव्याभिः
चतुर्थी
आञ्छितव्यायै
आञ्छितव्याभ्याम्
आञ्छितव्याभ्यः
पञ्चमी
आञ्छितव्यायाः
आञ्छितव्याभ्याम्
आञ्छितव्याभ्यः
षष्ठी
आञ्छितव्यायाः
आञ्छितव्ययोः
आञ्छितव्यानाम्
सप्तमी
आञ्छितव्यायाम्
आञ्छितव्ययोः
आञ्छितव्यासु


अन्याः