आक्रन्दिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दिकी
आक्रन्दिक्यौ
आक्रन्दिक्यः
सम्बोधन
आक्रन्दिकि
आक्रन्दिक्यौ
आक्रन्दिक्यः
द्वितीया
आक्रन्दिकीम्
आक्रन्दिक्यौ
आक्रन्दिकीः
तृतीया
आक्रन्दिक्या
आक्रन्दिकीभ्याम्
आक्रन्दिकीभिः
चतुर्थी
आक्रन्दिक्यै
आक्रन्दिकीभ्याम्
आक्रन्दिकीभ्यः
पञ्चमी
आक्रन्दिक्याः
आक्रन्दिकीभ्याम्
आक्रन्दिकीभ्यः
षष्ठी
आक्रन्दिक्याः
आक्रन्दिक्योः
आक्रन्दिकीनाम्
सप्तमी
आक्रन्दिक्याम्
आक्रन्दिक्योः
आक्रन्दिकीषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दिकी
आक्रन्दिक्यौ
आक्रन्दिक्यः
सम्बोधन
आक्रन्दिकि
आक्रन्दिक्यौ
आक्रन्दिक्यः
द्वितीया
आक्रन्दिकीम्
आक्रन्दिक्यौ
आक्रन्दिकीः
तृतीया
आक्रन्दिक्या
आक्रन्दिकीभ्याम्
आक्रन्दिकीभिः
चतुर्थी
आक्रन्दिक्यै
आक्रन्दिकीभ्याम्
आक्रन्दिकीभ्यः
पञ्चमी
आक्रन्दिक्याः
आक्रन्दिकीभ्याम्
आक्रन्दिकीभ्यः
षष्ठी
आक्रन्दिक्याः
आक्रन्दिक्योः
आक्रन्दिकीनाम्
सप्तमी
आक्रन्दिक्याम्
आक्रन्दिक्योः
आक्रन्दिकीषु


अन्याः