आक्रन्दिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
सम्बोधन
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
द्वितीया
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
तृतीया
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
चतुर्थी
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
पञ्चमी
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
षष्ठी
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
सप्तमी
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु
 
एक
द्वि
बहु
प्रथमा
आक्रन्दिकः
आक्रन्दिकौ
आक्रन्दिकाः
सम्बोधन
आक्रन्दिक
आक्रन्दिकौ
आक्रन्दिकाः
द्वितीया
आक्रन्दिकम्
आक्रन्दिकौ
आक्रन्दिकान्
तृतीया
आक्रन्दिकेन
आक्रन्दिकाभ्याम्
आक्रन्दिकैः
चतुर्थी
आक्रन्दिकाय
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
पञ्चमी
आक्रन्दिकात् / आक्रन्दिकाद्
आक्रन्दिकाभ्याम्
आक्रन्दिकेभ्यः
षष्ठी
आक्रन्दिकस्य
आक्रन्दिकयोः
आक्रन्दिकानाम्
सप्तमी
आक्रन्दिके
आक्रन्दिकयोः
आक्रन्दिकेषु


अन्याः