अवरोहवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवरोहवत् / अवरोहवद्
अवरोहवती
अवरोहवन्ति
सम्बोधन
अवरोहवत् / अवरोहवद्
अवरोहवती
अवरोहवन्ति
द्वितीया
अवरोहवत् / अवरोहवद्
अवरोहवती
अवरोहवन्ति
तृतीया
अवरोहवता
अवरोहवद्भ्याम्
अवरोहवद्भिः
चतुर्थी
अवरोहवते
अवरोहवद्भ्याम्
अवरोहवद्भ्यः
पञ्चमी
अवरोहवतः
अवरोहवद्भ्याम्
अवरोहवद्भ्यः
षष्ठी
अवरोहवतः
अवरोहवतोः
अवरोहवताम्
सप्तमी
अवरोहवति
अवरोहवतोः
अवरोहवत्सु
 
एक
द्वि
बहु
प्रथमा
अवरोहवत् / अवरोहवद्
अवरोहवती
अवरोहवन्ति
सम्बोधन
अवरोहवत् / अवरोहवद्
अवरोहवती
अवरोहवन्ति
द्वितीया
अवरोहवत् / अवरोहवद्
अवरोहवती
अवरोहवन्ति
तृतीया
अवरोहवता
अवरोहवद्भ्याम्
अवरोहवद्भिः
चतुर्थी
अवरोहवते
अवरोहवद्भ्याम्
अवरोहवद्भ्यः
पञ्चमी
अवरोहवतः
अवरोहवद्भ्याम्
अवरोहवद्भ्यः
षष्ठी
अवरोहवतः
अवरोहवतोः
अवरोहवताम्
सप्तमी
अवरोहवति
अवरोहवतोः
अवरोहवत्सु


अन्याः