अवरोहवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवरोहवती
अवरोहवत्यौ
अवरोहवत्यः
सम्बोधन
अवरोहवति
अवरोहवत्यौ
अवरोहवत्यः
द्वितीया
अवरोहवतीम्
अवरोहवत्यौ
अवरोहवतीः
तृतीया
अवरोहवत्या
अवरोहवतीभ्याम्
अवरोहवतीभिः
चतुर्थी
अवरोहवत्यै
अवरोहवतीभ्याम्
अवरोहवतीभ्यः
पञ्चमी
अवरोहवत्याः
अवरोहवतीभ्याम्
अवरोहवतीभ्यः
षष्ठी
अवरोहवत्याः
अवरोहवत्योः
अवरोहवतीनाम्
सप्तमी
अवरोहवत्याम्
अवरोहवत्योः
अवरोहवतीषु
 
एक
द्वि
बहु
प्रथमा
अवरोहवती
अवरोहवत्यौ
अवरोहवत्यः
सम्बोधन
अवरोहवति
अवरोहवत्यौ
अवरोहवत्यः
द्वितीया
अवरोहवतीम्
अवरोहवत्यौ
अवरोहवतीः
तृतीया
अवरोहवत्या
अवरोहवतीभ्याम्
अवरोहवतीभिः
चतुर्थी
अवरोहवत्यै
अवरोहवतीभ्याम्
अवरोहवतीभ्यः
पञ्चमी
अवरोहवत्याः
अवरोहवतीभ्याम्
अवरोहवतीभ्यः
षष्ठी
अवरोहवत्याः
अवरोहवत्योः
अवरोहवतीनाम्
सप्तमी
अवरोहवत्याम्
अवरोहवत्योः
अवरोहवतीषु


अन्याः