अर्वणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वणीया
अर्वणीये
अर्वणीयाः
सम्बोधन
अर्वणीये
अर्वणीये
अर्वणीयाः
द्वितीया
अर्वणीयाम्
अर्वणीये
अर्वणीयाः
तृतीया
अर्वणीयया
अर्वणीयाभ्याम्
अर्वणीयाभिः
चतुर्थी
अर्वणीयायै
अर्वणीयाभ्याम्
अर्वणीयाभ्यः
पञ्चमी
अर्वणीयायाः
अर्वणीयाभ्याम्
अर्वणीयाभ्यः
षष्ठी
अर्वणीयायाः
अर्वणीययोः
अर्वणीयानाम्
सप्तमी
अर्वणीयायाम्
अर्वणीययोः
अर्वणीयासु
 
एक
द्वि
बहु
प्रथमा
अर्वणीया
अर्वणीये
अर्वणीयाः
सम्बोधन
अर्वणीये
अर्वणीये
अर्वणीयाः
द्वितीया
अर्वणीयाम्
अर्वणीये
अर्वणीयाः
तृतीया
अर्वणीयया
अर्वणीयाभ्याम्
अर्वणीयाभिः
चतुर्थी
अर्वणीयायै
अर्वणीयाभ्याम्
अर्वणीयाभ्यः
पञ्चमी
अर्वणीयायाः
अर्वणीयाभ्याम्
अर्वणीयाभ्यः
षष्ठी
अर्वणीयायाः
अर्वणीययोः
अर्वणीयानाम्
सप्तमी
अर्वणीयायाम्
अर्वणीययोः
अर्वणीयासु


अन्याः