अर्वणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
सम्बोधन
अर्वणीय
अर्वणीयौ
अर्वणीयाः
द्वितीया
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
तृतीया
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
चतुर्थी
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
पञ्चमी
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
षष्ठी
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
सप्तमी
अर्वणीये
अर्वणीययोः
अर्वणीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
सम्बोधन
अर्वणीय
अर्वणीयौ
अर्वणीयाः
द्वितीया
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
तृतीया
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
चतुर्थी
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
पञ्चमी
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
षष्ठी
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
सप्तमी
अर्वणीये
अर्वणीययोः
अर्वणीयेषु


अन्याः