अर्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दितव्या
अर्दितव्ये
अर्दितव्याः
सम्बोधन
अर्दितव्ये
अर्दितव्ये
अर्दितव्याः
द्वितीया
अर्दितव्याम्
अर्दितव्ये
अर्दितव्याः
तृतीया
अर्दितव्यया
अर्दितव्याभ्याम्
अर्दितव्याभिः
चतुर्थी
अर्दितव्यायै
अर्दितव्याभ्याम्
अर्दितव्याभ्यः
पञ्चमी
अर्दितव्यायाः
अर्दितव्याभ्याम्
अर्दितव्याभ्यः
षष्ठी
अर्दितव्यायाः
अर्दितव्ययोः
अर्दितव्यानाम्
सप्तमी
अर्दितव्यायाम्
अर्दितव्ययोः
अर्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
अर्दितव्या
अर्दितव्ये
अर्दितव्याः
सम्बोधन
अर्दितव्ये
अर्दितव्ये
अर्दितव्याः
द्वितीया
अर्दितव्याम्
अर्दितव्ये
अर्दितव्याः
तृतीया
अर्दितव्यया
अर्दितव्याभ्याम्
अर्दितव्याभिः
चतुर्थी
अर्दितव्यायै
अर्दितव्याभ्याम्
अर्दितव्याभ्यः
पञ्चमी
अर्दितव्यायाः
अर्दितव्याभ्याम्
अर्दितव्याभ्यः
षष्ठी
अर्दितव्यायाः
अर्दितव्ययोः
अर्दितव्यानाम्
सप्तमी
अर्दितव्यायाम्
अर्दितव्ययोः
अर्दितव्यासु


अन्याः