अर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
सम्बोधन
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
द्वितीया
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
तृतीया
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
चतुर्थी
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
पञ्चमी
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
षष्ठी
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
सप्तमी
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
सम्बोधन
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
द्वितीया
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
तृतीया
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
चतुर्थी
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
पञ्चमी
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
षष्ठी
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
सप्तमी
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु


अन्याः