अरीतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरीतव्या
अरीतव्ये
अरीतव्याः
सम्बोधन
अरीतव्ये
अरीतव्ये
अरीतव्याः
द्वितीया
अरीतव्याम्
अरीतव्ये
अरीतव्याः
तृतीया
अरीतव्यया
अरीतव्याभ्याम्
अरीतव्याभिः
चतुर्थी
अरीतव्यायै
अरीतव्याभ्याम्
अरीतव्याभ्यः
पञ्चमी
अरीतव्यायाः
अरीतव्याभ्याम्
अरीतव्याभ्यः
षष्ठी
अरीतव्यायाः
अरीतव्ययोः
अरीतव्यानाम्
सप्तमी
अरीतव्यायाम्
अरीतव्ययोः
अरीतव्यासु
 
एक
द्वि
बहु
प्रथमा
अरीतव्या
अरीतव्ये
अरीतव्याः
सम्बोधन
अरीतव्ये
अरीतव्ये
अरीतव्याः
द्वितीया
अरीतव्याम्
अरीतव्ये
अरीतव्याः
तृतीया
अरीतव्यया
अरीतव्याभ्याम्
अरीतव्याभिः
चतुर्थी
अरीतव्यायै
अरीतव्याभ्याम्
अरीतव्याभ्यः
पञ्चमी
अरीतव्यायाः
अरीतव्याभ्याम्
अरीतव्याभ्यः
षष्ठी
अरीतव्यायाः
अरीतव्ययोः
अरीतव्यानाम्
सप्तमी
अरीतव्यायाम्
अरीतव्ययोः
अरीतव्यासु


अन्याः