अरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरीतव्यः
अरीतव्यौ
अरीतव्याः
सम्बोधन
अरीतव्य
अरीतव्यौ
अरीतव्याः
द्वितीया
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
तृतीया
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
चतुर्थी
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
पञ्चमी
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
षष्ठी
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
सप्तमी
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
अरीतव्यः
अरीतव्यौ
अरीतव्याः
सम्बोधन
अरीतव्य
अरीतव्यौ
अरीतव्याः
द्वितीया
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
तृतीया
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
चतुर्थी
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
पञ्चमी
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
षष्ठी
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
सप्तमी
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु


अन्याः