अभ्रणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्रणीया
अभ्रणीये
अभ्रणीयाः
सम्बोधन
अभ्रणीये
अभ्रणीये
अभ्रणीयाः
द्वितीया
अभ्रणीयाम्
अभ्रणीये
अभ्रणीयाः
तृतीया
अभ्रणीयया
अभ्रणीयाभ्याम्
अभ्रणीयाभिः
चतुर्थी
अभ्रणीयायै
अभ्रणीयाभ्याम्
अभ्रणीयाभ्यः
पञ्चमी
अभ्रणीयायाः
अभ्रणीयाभ्याम्
अभ्रणीयाभ्यः
षष्ठी
अभ्रणीयायाः
अभ्रणीययोः
अभ्रणीयानाम्
सप्तमी
अभ्रणीयायाम्
अभ्रणीययोः
अभ्रणीयासु
 
एक
द्वि
बहु
प्रथमा
अभ्रणीया
अभ्रणीये
अभ्रणीयाः
सम्बोधन
अभ्रणीये
अभ्रणीये
अभ्रणीयाः
द्वितीया
अभ्रणीयाम्
अभ्रणीये
अभ्रणीयाः
तृतीया
अभ्रणीयया
अभ्रणीयाभ्याम्
अभ्रणीयाभिः
चतुर्थी
अभ्रणीयायै
अभ्रणीयाभ्याम्
अभ्रणीयाभ्यः
पञ्चमी
अभ्रणीयायाः
अभ्रणीयाभ्याम्
अभ्रणीयाभ्यः
षष्ठी
अभ्रणीयायाः
अभ्रणीययोः
अभ्रणीयानाम्
सप्तमी
अभ्रणीयायाम्
अभ्रणीययोः
अभ्रणीयासु


अन्याः