अभ्रणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
सम्बोधन
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
द्वितीया
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
तृतीया
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
चतुर्थी
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
पञ्चमी
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
षष्ठी
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
सप्तमी
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु
 
एक
द्वि
बहु
प्रथमा
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
सम्बोधन
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
द्वितीया
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
तृतीया
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
चतुर्थी
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
पञ्चमी
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
षष्ठी
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
सप्तमी
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु


अन्याः