अध्यर्धशाण्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धशाण्या
अध्यर्धशाण्ये
अध्यर्धशाण्याः
सम्बोधन
अध्यर्धशाण्ये
अध्यर्धशाण्ये
अध्यर्धशाण्याः
द्वितीया
अध्यर्धशाण्याम्
अध्यर्धशाण्ये
अध्यर्धशाण्याः
तृतीया
अध्यर्धशाण्यया
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्याभिः
चतुर्थी
अध्यर्धशाण्यायै
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्याभ्यः
पञ्चमी
अध्यर्धशाण्यायाः
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्याभ्यः
षष्ठी
अध्यर्धशाण्यायाः
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
सप्तमी
अध्यर्धशाण्यायाम्
अध्यर्धशाण्ययोः
अध्यर्धशाण्यासु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धशाण्या
अध्यर्धशाण्ये
अध्यर्धशाण्याः
सम्बोधन
अध्यर्धशाण्ये
अध्यर्धशाण्ये
अध्यर्धशाण्याः
द्वितीया
अध्यर्धशाण्याम्
अध्यर्धशाण्ये
अध्यर्धशाण्याः
तृतीया
अध्यर्धशाण्यया
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्याभिः
चतुर्थी
अध्यर्धशाण्यायै
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्याभ्यः
पञ्चमी
अध्यर्धशाण्यायाः
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्याभ्यः
षष्ठी
अध्यर्धशाण्यायाः
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
सप्तमी
अध्यर्धशाण्यायाम्
अध्यर्धशाण्ययोः
अध्यर्धशाण्यासु


अन्याः