अध्यर्धशाण्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धशाण्यम्
अध्यर्धशाण्ये
अध्यर्धशाण्यानि
सम्बोधन
अध्यर्धशाण्य
अध्यर्धशाण्ये
अध्यर्धशाण्यानि
द्वितीया
अध्यर्धशाण्यम्
अध्यर्धशाण्ये
अध्यर्धशाण्यानि
तृतीया
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
चतुर्थी
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
पञ्चमी
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
षष्ठी
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
सप्तमी
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धशाण्यम्
अध्यर्धशाण्ये
अध्यर्धशाण्यानि
सम्बोधन
अध्यर्धशाण्य
अध्यर्धशाण्ये
अध्यर्धशाण्यानि
द्वितीया
अध्यर्धशाण्यम्
अध्यर्धशाण्ये
अध्यर्धशाण्यानि
तृतीया
अध्यर्धशाण्येन
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्यैः
चतुर्थी
अध्यर्धशाण्याय
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
पञ्चमी
अध्यर्धशाण्यात् / अध्यर्धशाण्याद्
अध्यर्धशाण्याभ्याम्
अध्यर्धशाण्येभ्यः
षष्ठी
अध्यर्धशाण्यस्य
अध्यर्धशाण्ययोः
अध्यर्धशाण्यानाम्
सप्तमी
अध्यर्धशाण्ये
अध्यर्धशाण्ययोः
अध्यर्धशाण्येषु


अन्याः