अध्यर्धपाद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धपाद्यः
अध्यर्धपाद्यौ
अध्यर्धपाद्याः
सम्बोधन
अध्यर्धपाद्य
अध्यर्धपाद्यौ
अध्यर्धपाद्याः
द्वितीया
अध्यर्धपाद्यम्
अध्यर्धपाद्यौ
अध्यर्धपाद्यान्
तृतीया
अध्यर्धपाद्येन
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्यैः
चतुर्थी
अध्यर्धपाद्याय
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्येभ्यः
पञ्चमी
अध्यर्धपाद्यात् / अध्यर्धपाद्याद्
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्येभ्यः
षष्ठी
अध्यर्धपाद्यस्य
अध्यर्धपाद्ययोः
अध्यर्धपाद्यानाम्
सप्तमी
अध्यर्धपाद्ये
अध्यर्धपाद्ययोः
अध्यर्धपाद्येषु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धपाद्यः
अध्यर्धपाद्यौ
अध्यर्धपाद्याः
सम्बोधन
अध्यर्धपाद्य
अध्यर्धपाद्यौ
अध्यर्धपाद्याः
द्वितीया
अध्यर्धपाद्यम्
अध्यर्धपाद्यौ
अध्यर्धपाद्यान्
तृतीया
अध्यर्धपाद्येन
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्यैः
चतुर्थी
अध्यर्धपाद्याय
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्येभ्यः
पञ्चमी
अध्यर्धपाद्यात् / अध्यर्धपाद्याद्
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्येभ्यः
षष्ठी
अध्यर्धपाद्यस्य
अध्यर्धपाद्ययोः
अध्यर्धपाद्यानाम्
सप्तमी
अध्यर्धपाद्ये
अध्यर्धपाद्ययोः
अध्यर्धपाद्येषु


अन्याः