अध्यर्धपाद्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अध्यर्धपाद्या
अध्यर्धपाद्ये
अध्यर्धपाद्याः
सम्बोधन
अध्यर्धपाद्ये
अध्यर्धपाद्ये
अध्यर्धपाद्याः
द्वितीया
अध्यर्धपाद्याम्
अध्यर्धपाद्ये
अध्यर्धपाद्याः
तृतीया
अध्यर्धपाद्यया
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्याभिः
चतुर्थी
अध्यर्धपाद्यायै
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्याभ्यः
पञ्चमी
अध्यर्धपाद्यायाः
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्याभ्यः
षष्ठी
अध्यर्धपाद्यायाः
अध्यर्धपाद्ययोः
अध्यर्धपाद्यानाम्
सप्तमी
अध्यर्धपाद्यायाम्
अध्यर्धपाद्ययोः
अध्यर्धपाद्यासु
 
एक
द्वि
बहु
प्रथमा
अध्यर्धपाद्या
अध्यर्धपाद्ये
अध्यर्धपाद्याः
सम्बोधन
अध्यर्धपाद्ये
अध्यर्धपाद्ये
अध्यर्धपाद्याः
द्वितीया
अध्यर्धपाद्याम्
अध्यर्धपाद्ये
अध्यर्धपाद्याः
तृतीया
अध्यर्धपाद्यया
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्याभिः
चतुर्थी
अध्यर्धपाद्यायै
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्याभ्यः
पञ्चमी
अध्यर्धपाद्यायाः
अध्यर्धपाद्याभ्याम्
अध्यर्धपाद्याभ्यः
षष्ठी
अध्यर्धपाद्यायाः
अध्यर्धपाद्ययोः
अध्यर्धपाद्यानाम्
सप्तमी
अध्यर्धपाद्यायाम्
अध्यर्धपाद्ययोः
अध्यर्धपाद्यासु


अन्याः