अत्युत्तम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अत्युत्तमः
अत्युत्तमौ
अत्युत्तमाः
सम्बोधन
अत्युत्तम
अत्युत्तमौ
अत्युत्तमाः
द्वितीया
अत्युत्तमम्
अत्युत्तमौ
अत्युत्तमान्
तृतीया
अत्युत्तमेन
अत्युत्तमाभ्याम्
अत्युत्तमैः
चतुर्थी
अत्युत्तमाय
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
पञ्चमी
अत्युत्तमात् / अत्युत्तमाद्
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
षष्ठी
अत्युत्तमस्य
अत्युत्तमयोः
अत्युत्तमानाम्
सप्तमी
अत्युत्तमे
अत्युत्तमयोः
अत्युत्तमेषु
 
एक
द्वि
बहु
प्रथमा
अत्युत्तमः
अत्युत्तमौ
अत्युत्तमाः
सम्बोधन
अत्युत्तम
अत्युत्तमौ
अत्युत्तमाः
द्वितीया
अत्युत्तमम्
अत्युत्तमौ
अत्युत्तमान्
तृतीया
अत्युत्तमेन
अत्युत्तमाभ्याम्
अत्युत्तमैः
चतुर्थी
अत्युत्तमाय
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
पञ्चमी
अत्युत्तमात् / अत्युत्तमाद्
अत्युत्तमाभ्याम्
अत्युत्तमेभ्यः
षष्ठी
अत्युत्तमस्य
अत्युत्तमयोः
अत्युत्तमानाम्
सप्तमी
अत्युत्तमे
अत्युत्तमयोः
अत्युत्तमेषु


अन्याः