अत्युत्तमा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अत्युत्तमा
अत्युत्तमे
अत्युत्तमाः
सम्बोधन
अत्युत्तमे
अत्युत्तमे
अत्युत्तमाः
द्वितीया
अत्युत्तमाम्
अत्युत्तमे
अत्युत्तमाः
तृतीया
अत्युत्तमया
अत्युत्तमाभ्याम्
अत्युत्तमाभिः
चतुर्थी
अत्युत्तमायै
अत्युत्तमाभ्याम्
अत्युत्तमाभ्यः
पञ्चमी
अत्युत्तमायाः
अत्युत्तमाभ्याम्
अत्युत्तमाभ्यः
षष्ठी
अत्युत्तमायाः
अत्युत्तमयोः
अत्युत्तमानाम्
सप्तमी
अत्युत्तमायाम्
अत्युत्तमयोः
अत्युत्तमासु
 
एक
द्वि
बहु
प्रथमा
अत्युत्तमा
अत्युत्तमे
अत्युत्तमाः
सम्बोधन
अत्युत्तमे
अत्युत्तमे
अत्युत्तमाः
द्वितीया
अत्युत्तमाम्
अत्युत्तमे
अत्युत्तमाः
तृतीया
अत्युत्तमया
अत्युत्तमाभ्याम्
अत्युत्तमाभिः
चतुर्थी
अत्युत्तमायै
अत्युत्तमाभ्याम्
अत्युत्तमाभ्यः
पञ्चमी
अत्युत्तमायाः
अत्युत्तमाभ्याम्
अत्युत्तमाभ्यः
षष्ठी
अत्युत्तमायाः
अत्युत्तमयोः
अत्युत्तमानाम्
सप्तमी
अत्युत्तमायाम्
अत्युत्तमयोः
अत्युत्तमासु


अन्याः