अण्ठित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठितम्
अण्ठिते
अण्ठितानि
सम्बोधन
अण्ठित
अण्ठिते
अण्ठितानि
द्वितीया
अण्ठितम्
अण्ठिते
अण्ठितानि
तृतीया
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
चतुर्थी
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
पञ्चमी
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
षष्ठी
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
सप्तमी
अण्ठिते
अण्ठितयोः
अण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
अण्ठितम्
अण्ठिते
अण्ठितानि
सम्बोधन
अण्ठित
अण्ठिते
अण्ठितानि
द्वितीया
अण्ठितम्
अण्ठिते
अण्ठितानि
तृतीया
अण्ठितेन
अण्ठिताभ्याम्
अण्ठितैः
चतुर्थी
अण्ठिताय
अण्ठिताभ्याम्
अण्ठितेभ्यः
पञ्चमी
अण्ठितात् / अण्ठिताद्
अण्ठिताभ्याम्
अण्ठितेभ्यः
षष्ठी
अण्ठितस्य
अण्ठितयोः
अण्ठितानाम्
सप्तमी
अण्ठिते
अण्ठितयोः
अण्ठितेषु


अन्याः