अण्ठिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अण्ठिता
अण्ठिते
अण्ठिताः
सम्बोधन
अण्ठिते
अण्ठिते
अण्ठिताः
द्वितीया
अण्ठिताम्
अण्ठिते
अण्ठिताः
तृतीया
अण्ठितया
अण्ठिताभ्याम्
अण्ठिताभिः
चतुर्थी
अण्ठितायै
अण्ठिताभ्याम्
अण्ठिताभ्यः
पञ्चमी
अण्ठितायाः
अण्ठिताभ्याम्
अण्ठिताभ्यः
षष्ठी
अण्ठितायाः
अण्ठितयोः
अण्ठितानाम्
सप्तमी
अण्ठितायाम्
अण्ठितयोः
अण्ठितासु
 
एक
द्वि
बहु
प्रथमा
अण्ठिता
अण्ठिते
अण्ठिताः
सम्बोधन
अण्ठिते
अण्ठिते
अण्ठिताः
द्वितीया
अण्ठिताम्
अण्ठिते
अण्ठिताः
तृतीया
अण्ठितया
अण्ठिताभ्याम्
अण्ठिताभिः
चतुर्थी
अण्ठितायै
अण्ठिताभ्याम्
अण्ठिताभ्यः
पञ्चमी
अण्ठितायाः
अण्ठिताभ्याम्
अण्ठिताभ्यः
षष्ठी
अण्ठितायाः
अण्ठितयोः
अण्ठितानाम्
सप्तमी
अण्ठितायाम्
अण्ठितयोः
अण्ठितासु


अन्याः