अङ्घमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घमानम्
अङ्घमाने
अङ्घमानानि
सम्बोधन
अङ्घमान
अङ्घमाने
अङ्घमानानि
द्वितीया
अङ्घमानम्
अङ्घमाने
अङ्घमानानि
तृतीया
अङ्घमानेन
अङ्घमानाभ्याम्
अङ्घमानैः
चतुर्थी
अङ्घमानाय
अङ्घमानाभ्याम्
अङ्घमानेभ्यः
पञ्चमी
अङ्घमानात् / अङ्घमानाद्
अङ्घमानाभ्याम्
अङ्घमानेभ्यः
षष्ठी
अङ्घमानस्य
अङ्घमानयोः
अङ्घमानानाम्
सप्तमी
अङ्घमाने
अङ्घमानयोः
अङ्घमानेषु
 
एक
द्वि
बहु
प्रथमा
अङ्घमानम्
अङ्घमाने
अङ्घमानानि
सम्बोधन
अङ्घमान
अङ्घमाने
अङ्घमानानि
द्वितीया
अङ्घमानम्
अङ्घमाने
अङ्घमानानि
तृतीया
अङ्घमानेन
अङ्घमानाभ्याम्
अङ्घमानैः
चतुर्थी
अङ्घमानाय
अङ्घमानाभ्याम्
अङ्घमानेभ्यः
पञ्चमी
अङ्घमानात् / अङ्घमानाद्
अङ्घमानाभ्याम्
अङ्घमानेभ्यः
षष्ठी
अङ्घमानस्य
अङ्घमानयोः
अङ्घमानानाम्
सप्तमी
अङ्घमाने
अङ्घमानयोः
अङ्घमानेषु


अन्याः