अङ्घमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घमाना
अङ्घमाने
अङ्घमानाः
सम्बोधन
अङ्घमाने
अङ्घमाने
अङ्घमानाः
द्वितीया
अङ्घमानाम्
अङ्घमाने
अङ्घमानाः
तृतीया
अङ्घमानया
अङ्घमानाभ्याम्
अङ्घमानाभिः
चतुर्थी
अङ्घमानायै
अङ्घमानाभ्याम्
अङ्घमानाभ्यः
पञ्चमी
अङ्घमानायाः
अङ्घमानाभ्याम्
अङ्घमानाभ्यः
षष्ठी
अङ्घमानायाः
अङ्घमानयोः
अङ्घमानानाम्
सप्तमी
अङ्घमानायाम्
अङ्घमानयोः
अङ्घमानासु
 
एक
द्वि
बहु
प्रथमा
अङ्घमाना
अङ्घमाने
अङ्घमानाः
सम्बोधन
अङ्घमाने
अङ्घमाने
अङ्घमानाः
द्वितीया
अङ्घमानाम्
अङ्घमाने
अङ्घमानाः
तृतीया
अङ्घमानया
अङ्घमानाभ्याम्
अङ्घमानाभिः
चतुर्थी
अङ्घमानायै
अङ्घमानाभ्याम्
अङ्घमानाभ्यः
पञ्चमी
अङ्घमानायाः
अङ्घमानाभ्याम्
अङ्घमानाभ्यः
षष्ठी
अङ्घमानायाः
अङ्घमानयोः
अङ्घमानानाम्
सप्तमी
अङ्घमानायाम्
अङ्घमानयोः
अङ्घमानासु


अन्याः