अङ्गवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गवान्
अङ्गवन्तौ
अङ्गवन्तः
सम्बोधन
अङ्गवन्
अङ्गवन्तौ
अङ्गवन्तः
द्वितीया
अङ्गवन्तम्
अङ्गवन्तौ
अङ्गवतः
तृतीया
अङ्गवता
अङ्गवद्भ्याम्
अङ्गवद्भिः
चतुर्थी
अङ्गवते
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
पञ्चमी
अङ्गवतः
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
षष्ठी
अङ्गवतः
अङ्गवतोः
अङ्गवताम्
सप्तमी
अङ्गवति
अङ्गवतोः
अङ्गवत्सु
 
एक
द्वि
बहु
प्रथमा
अङ्गवान्
अङ्गवन्तौ
अङ्गवन्तः
सम्बोधन
अङ्गवन्
अङ्गवन्तौ
अङ्गवन्तः
द्वितीया
अङ्गवन्तम्
अङ्गवन्तौ
अङ्गवतः
तृतीया
अङ्गवता
अङ्गवद्भ्याम्
अङ्गवद्भिः
चतुर्थी
अङ्गवते
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
पञ्चमी
अङ्गवतः
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
षष्ठी
अङ्गवतः
अङ्गवतोः
अङ्गवताम्
सप्तमी
अङ्गवति
अङ्गवतोः
अङ्गवत्सु


अन्याः