अङ्गवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गवत् / अङ्गवद्
अङ्गवती
अङ्गवन्ति
सम्बोधन
अङ्गवत् / अङ्गवद्
अङ्गवती
अङ्गवन्ति
द्वितीया
अङ्गवत् / अङ्गवद्
अङ्गवती
अङ्गवन्ति
तृतीया
अङ्गवता
अङ्गवद्भ्याम्
अङ्गवद्भिः
चतुर्थी
अङ्गवते
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
पञ्चमी
अङ्गवतः
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
षष्ठी
अङ्गवतः
अङ्गवतोः
अङ्गवताम्
सप्तमी
अङ्गवति
अङ्गवतोः
अङ्गवत्सु
 
एक
द्वि
बहु
प्रथमा
अङ्गवत् / अङ्गवद्
अङ्गवती
अङ्गवन्ति
सम्बोधन
अङ्गवत् / अङ्गवद्
अङ्गवती
अङ्गवन्ति
द्वितीया
अङ्गवत् / अङ्गवद्
अङ्गवती
अङ्गवन्ति
तृतीया
अङ्गवता
अङ्गवद्भ्याम्
अङ्गवद्भिः
चतुर्थी
अङ्गवते
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
पञ्चमी
अङ्गवतः
अङ्गवद्भ्याम्
अङ्गवद्भ्यः
षष्ठी
अङ्गवतः
अङ्गवतोः
अङ्गवताम्
सप्तमी
अङ्गवति
अङ्गवतोः
अङ्गवत्सु


अन्याः