अग्नीषोमीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अग्नीषोमीया
अग्नीषोमीये
अग्नीषोमीयाः
सम्बोधन
अग्नीषोमीये
अग्नीषोमीये
अग्नीषोमीयाः
द्वितीया
अग्नीषोमीयाम्
अग्नीषोमीये
अग्नीषोमीयाः
तृतीया
अग्नीषोमीयया
अग्नीषोमीयाभ्याम्
अग्नीषोमीयाभिः
चतुर्थी
अग्नीषोमीयायै
अग्नीषोमीयाभ्याम्
अग्नीषोमीयाभ्यः
पञ्चमी
अग्नीषोमीयायाः
अग्नीषोमीयाभ्याम्
अग्नीषोमीयाभ्यः
षष्ठी
अग्नीषोमीयायाः
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
सप्तमी
अग्नीषोमीयायाम्
अग्नीषोमीययोः
अग्नीषोमीयासु
 
एक
द्वि
बहु
प्रथमा
अग्नीषोमीया
अग्नीषोमीये
अग्नीषोमीयाः
सम्बोधन
अग्नीषोमीये
अग्नीषोमीये
अग्नीषोमीयाः
द्वितीया
अग्नीषोमीयाम्
अग्नीषोमीये
अग्नीषोमीयाः
तृतीया
अग्नीषोमीयया
अग्नीषोमीयाभ्याम्
अग्नीषोमीयाभिः
चतुर्थी
अग्नीषोमीयायै
अग्नीषोमीयाभ्याम्
अग्नीषोमीयाभ्यः
पञ्चमी
अग्नीषोमीयायाः
अग्नीषोमीयाभ्याम्
अग्नीषोमीयाभ्यः
षष्ठी
अग्नीषोमीयायाः
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
सप्तमी
अग्नीषोमीयायाम्
अग्नीषोमीययोः
अग्नीषोमीयासु


अन्याः