अग्नीषोमीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
सम्बोधन
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
द्वितीया
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
तृतीया
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
चतुर्थी
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
पञ्चमी
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
षष्ठी
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
सप्तमी
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु
 
एक
द्वि
बहु
प्रथमा
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
सम्बोधन
अग्नीषोमीय
अग्नीषोमीये
अग्नीषोमीयाणि
द्वितीया
अग्नीषोमीयम्
अग्नीषोमीये
अग्नीषोमीयाणि
तृतीया
अग्नीषोमीयेण
अग्नीषोमीयाभ्याम्
अग्नीषोमीयैः
चतुर्थी
अग्नीषोमीयाय
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
पञ्चमी
अग्नीषोमीयात् / अग्नीषोमीयाद्
अग्नीषोमीयाभ्याम्
अग्नीषोमीयेभ्यः
षष्ठी
अग्नीषोमीयस्य
अग्नीषोमीययोः
अग्नीषोमीयाणाम्
सप्तमी
अग्नीषोमीये
अग्नीषोमीययोः
अग्नीषोमीयेषु


अन्याः