ह्वे धातुरूपाणि - लुङ् लकारः

ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्वत् / अह्वद्
अह्वताम्
अह्वन्
मध्यम
अह्वः
अह्वतम्
अह्वत
उत्तम
अह्वम्
अह्वाव
अह्वाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्वत / अह्वास्त
अह्वेताम् / अह्वासाताम्
अह्वन्त / अह्वासत
मध्यम
अह्वथाः / अह्वास्थाः
अह्वेथाम् / अह्वासाथाम्
अह्वध्वम् / अह्वाध्वम्
उत्तम
अह्वे / अह्वासि
अह्वावहि / अह्वास्वहि
अह्वामहि / अह्वास्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्वाय / अह्वायि
अह्वेताम् / अह्वायिषाताम् / अह्वासाताम्
अह्वन्त / अह्वायिषत / अह्वासत
मध्यम
अह्वथाः / अह्वायिष्ठाः / अह्वास्थाः
अह्वेथाम् / अह्वायिषाथाम् / अह्वासाथाम्
अह्वध्वम् / अह्वायिढ्वम् / अह्वायिध्वम् / अह्वाध्वम्
उत्तम
अह्वे / अह्वायिषि / अह्वासि
अह्वावहि / अह्वायिष्वहि / अह्वास्वहि
अह्वामहि / अह्वायिष्महि / अह्वास्महि
 


सनादि प्रत्ययाः

उपसर्गाः