ह्वे धातुरूपाणि - आशीर्लिङ् लकारः

ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हूयात् / हूयाद्
हूयास्ताम्
हूयासुः
मध्यम
हूयाः
हूयास्तम्
हूयास्त
उत्तम
हूयासम्
हूयास्व
हूयास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वेषीष्ट / ह्वासीष्ट
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ह्वेषीरन् / ह्वासीरन्
मध्यम
ह्वेषीष्ठाः / ह्वासीष्ठाः
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ह्वेषीढ्वम् / ह्वासीध्वम्
उत्तम
ह्वेषीय / ह्वासीय
ह्वेषीवहि / ह्वासीवहि
ह्वेषीमहि / ह्वासीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वायिषीष्ट / ह्वेषीष्ट / ह्वासीष्ट
ह्वायिषीयास्ताम् / ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ह्वायिषीरन् / ह्वेषीरन् / ह्वासीरन्
मध्यम
ह्वायिषीष्ठाः / ह्वेषीष्ठाः / ह्वासीष्ठाः
ह्वायिषीयास्थाम् / ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ह्वायिषीढ्वम् / ह्वायिषीध्वम् / ह्वेषीढ्वम् / ह्वासीध्वम्
उत्तम
ह्वायिषीय / ह्वेषीय / ह्वासीय
ह्वायिषीवहि / ह्वेषीवहि / ह्वासीवहि
ह्वायिषीमहि / ह्वेषीमहि / ह्वासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः