ह्वृ धातुरूपाणि - ह्वृ कौटिल्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्वरतात् / ह्वरताद् / ह्वरतु
ह्वरताम्
ह्वरन्तु
मध्यम
ह्वरतात् / ह्वरताद् / ह्वर
ह्वरतम्
ह्वरत
उत्तम
ह्वराणि
ह्वराव
ह्वराम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वर्यताम्
ह्वर्येताम्
ह्वर्यन्ताम्
मध्यम
ह्वर्यस्व
ह्वर्येथाम्
ह्वर्यध्वम्
उत्तम
ह्वर्यै
ह्वर्यावहै
ह्वर्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः