ह्वृ धातुरूपाणि - ह्वृ कौटिल्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्वार्षीत् / अह्वार्षीद्
अह्वार्ष्टाम्
अह्वार्षुः
मध्यम
अह्वार्षीः
अह्वार्ष्टम्
अह्वार्ष्ट
उत्तम
अह्वार्षम्
अह्वार्ष्व
अह्वार्ष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्वारि
अह्वारिषाताम् / अह्वरिषाताम् / अह्वृषाताम्
अह्वारिषत / अह्वरिषत / अह्वृषत
मध्यम
अह्वारिष्ठाः / अह्वरिष्ठाः / अह्वृथाः
अह्वारिषाथाम् / अह्वरिषाथाम् / अह्वृषाथाम्
अह्वारिढ्वम् / अह्वारिध्वम् / अह्वरिढ्वम् / अह्वरिध्वम् / अह्वृढ्वम्
उत्तम
अह्वारिषि / अह्वरिषि / अह्वृषि
अह्वारिष्वहि / अह्वरिष्वहि / अह्वृष्वहि
अह्वारिष्महि / अह्वरिष्महि / अह्वृष्महि
 


सनादि प्रत्ययाः

उपसर्गाः