ह्वृ धातुरूपाणि - ह्वृ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्वरत् / अह्वरद्
अह्वरताम्
अह्वरन्
मध्यम
अह्वरः
अह्वरतम्
अह्वरत
उत्तम
अह्वरम्
अह्वराव
अह्वराम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्वर्यत
अह्वर्येताम्
अह्वर्यन्त
मध्यम
अह्वर्यथाः
अह्वर्येथाम्
अह्वर्यध्वम्
उत्तम
अह्वर्ये
अह्वर्यावहि
अह्वर्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः