ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापयिष्यत् / अह्लापयिष्यद्
अह्लापयिष्यताम्
अह्लापयिष्यन्
मध्यम
अह्लापयिष्यः
अह्लापयिष्यतम्
अह्लापयिष्यत
उत्तम
अह्लापयिष्यम्
अह्लापयिष्याव
अह्लापयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापयिष्यत
अह्लापयिष्येताम्
अह्लापयिष्यन्त
मध्यम
अह्लापयिष्यथाः
अह्लापयिष्येथाम्
अह्लापयिष्यध्वम्
उत्तम
अह्लापयिष्ये
अह्लापयिष्यावहि
अह्लापयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापिष्यत / अह्लापयिष्यत
अह्लापिष्येताम् / अह्लापयिष्येताम्
अह्लापिष्यन्त / अह्लापयिष्यन्त
मध्यम
अह्लापिष्यथाः / अह्लापयिष्यथाः
अह्लापिष्येथाम् / अह्लापयिष्येथाम्
अह्लापिष्यध्वम् / अह्लापयिष्यध्वम्
उत्तम
अह्लापिष्ये / अह्लापयिष्ये
अह्लापिष्यावहि / अह्लापयिष्यावहि
अह्लापिष्यामहि / अह्लापयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः