ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्लपत् / अजिह्लपद्
अजिह्लपताम्
अजिह्लपन्
मध्यम
अजिह्लपः
अजिह्लपतम्
अजिह्लपत
उत्तम
अजिह्लपम्
अजिह्लपाव
अजिह्लपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्लपत
अजिह्लपेताम्
अजिह्लपन्त
मध्यम
अजिह्लपथाः
अजिह्लपेथाम्
अजिह्लपध्वम्
उत्तम
अजिह्लपे
अजिह्लपावहि
अजिह्लपामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापि
अह्लापिषाताम् / अह्लापयिषाताम्
अह्लापिषत / अह्लापयिषत
मध्यम
अह्लापिष्ठाः / अह्लापयिष्ठाः
अह्लापिषाथाम् / अह्लापयिषाथाम्
अह्लापिढ्वम् / अह्लापयिढ्वम् / अह्लापयिध्वम्
उत्तम
अह्लापिषि / अह्लापयिषि
अह्लापिष्वहि / अह्लापयिष्वहि
अह्लापिष्महि / अह्लापयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः