ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रतुः / ह्लापयांचक्रतुः / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्रुः / ह्लापयांचक्रुः / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
मध्यम
ह्लापयाञ्चकर्थ / ह्लापयांचकर्थ / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चक्रथुः / ह्लापयांचक्रथुः / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्र / ह्लापयांचक्र / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
उत्तम
ह्लापयाञ्चकर / ह्लापयांचकर / ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृव / ह्लापयांचकृव / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृम / ह्लापयांचकृम / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
मध्यम
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
उत्तम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवाते / ह्लापयांबभूवाते / ह्लापयामासाते
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूविरे / ह्लापयांबभूविरे / ह्लापयामासिरे
मध्यम
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविषे / ह्लापयांबभूविषे / ह्लापयामासिषे
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवाथे / ह्लापयांबभूवाथे / ह्लापयामासाथे
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूविध्वे / ह्लापयांबभूविध्वे / ह्लापयाम्बभूविढ्वे / ह्लापयांबभूविढ्वे / ह्लापयामासिध्वे
उत्तम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविवहे / ह्लापयांबभूविवहे / ह्लापयामासिवहे
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविमहे / ह्लापयांबभूविमहे / ह्लापयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः