ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लाप्यात् / ह्लाप्याद्
ह्लाप्यास्ताम्
ह्लाप्यासुः
मध्यम
ह्लाप्याः
ह्लाप्यास्तम्
ह्लाप्यास्त
उत्तम
ह्लाप्यासम्
ह्लाप्यास्व
ह्लाप्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयिषीष्ट
ह्लापयिषीयास्ताम्
ह्लापयिषीरन्
मध्यम
ह्लापयिषीष्ठाः
ह्लापयिषीयास्थाम्
ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
उत्तम
ह्लापयिषीय
ह्लापयिषीवहि
ह्लापयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापिषीष्ट / ह्लापयिषीष्ट
ह्लापिषीयास्ताम् / ह्लापयिषीयास्ताम्
ह्लापिषीरन् / ह्लापयिषीरन्
मध्यम
ह्लापिषीष्ठाः / ह्लापयिषीष्ठाः
ह्लापिषीयास्थाम् / ह्लापयिषीयास्थाम्
ह्लापिषीध्वम् / ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
उत्तम
ह्लापिषीय / ह्लापयिषीय
ह्लापिषीवहि / ह्लापयिषीवहि
ह्लापिषीमहि / ह्लापयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः