ह्रस् धातुरूपाणि - ह्रसँ शब्दे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रसतात् / ह्रसताद् / ह्रसतु
ह्रसताम्
ह्रसन्तु
मध्यम
ह्रसतात् / ह्रसताद् / ह्रस
ह्रसतम्
ह्रसत
उत्तम
ह्रसानि
ह्रसाव
ह्रसाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रस्यताम्
ह्रस्येताम्
ह्रस्यन्ताम्
मध्यम
ह्रस्यस्व
ह्रस्येथाम्
ह्रस्यध्वम्
उत्तम
ह्रस्यै
ह्रस्यावहै
ह्रस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः