हृ धातुरूपाणि - लट् लकारः

हृञ् हरणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हरति
हरतः
हरन्ति
मध्यम
हरसि
हरथः
हरथ
उत्तम
हरामि
हरावः
हरामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हरते
हरेते
हरन्ते
मध्यम
हरसे
हरेथे
हरध्वे
उत्तम
हरे
हरावहे
हरामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रियते
ह्रियेते
ह्रियन्ते
मध्यम
ह्रियसे
ह्रियेथे
ह्रियध्वे
उत्तम
ह्रिये
ह्रियावहे
ह्रियामहे
 


सनादि प्रत्ययाः

उपसर्गाः