हस् धातुरूपाणि - लोट् लकारः

हसेँ हसने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हसतात् / हसताद् / हसतु
हसताम्
हसन्तु
मध्यम
हसतात् / हसताद् / हस
हसतम्
हसत
उत्तम
हसानि
हसाव
हसाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हस्यताम्
हस्येताम्
हस्यन्ताम्
मध्यम
हस्यस्व
हस्येथाम्
हस्यध्वम्
उत्तम
हस्यै
हस्यावहै
हस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः