हन् धातुरूपाणि - लृङ् लकारः

हनँ हिंसागत्योः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अहनिष्यत् / अहनिष्यद्
अहनिष्यताम्
अहनिष्यन्
मध्यम
अहनिष्यः
अहनिष्यतम्
अहनिष्यत
उत्तम
अहनिष्यम्
अहनिष्याव
अहनिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघानिष्यत / अहनिष्यत
अघानिष्येताम् / अहनिष्येताम्
अघानिष्यन्त / अहनिष्यन्त
मध्यम
अघानिष्यथाः / अहनिष्यथाः
अघानिष्येथाम् / अहनिष्येथाम्
अघानिष्यध्वम् / अहनिष्यध्वम्
उत्तम
अघानिष्ये / अहनिष्ये
अघानिष्यावहि / अहनिष्यावहि
अघानिष्यामहि / अहनिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः