हठ् धातुरूपाणि - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हठतात् / हठताद् / हठतु
हठताम्
हठन्तु
मध्यम
हठतात् / हठताद् / हठ
हठतम्
हठत
उत्तम
हठानि
हठाव
हठाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हठ्यताम्
हठ्येताम्
हठ्यन्ताम्
मध्यम
हठ्यस्व
हठ्येथाम्
हठ्यध्वम्
उत्तम
हठ्यै
हठ्यावहै
हठ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः