हठ् धातुरूपाणि - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अहाठीत् / अहाठीद् / अहठीत् / अहठीद्
अहाठिष्टाम् / अहठिष्टाम्
अहाठिषुः / अहठिषुः
मध्यम
अहाठीः / अहठीः
अहाठिष्टम् / अहठिष्टम्
अहाठिष्ट / अहठिष्ट
उत्तम
अहाठिषम् / अहठिषम्
अहाठिष्व / अहठिष्व
अहाठिष्म / अहठिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अहाठि
अहठिषाताम्
अहठिषत
मध्यम
अहठिष्ठाः
अहठिषाथाम्
अहठिढ्वम्
उत्तम
अहठिषि
अहठिष्वहि
अहठिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः