हठ् धातुरूपाणि - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जहाठ
जहठतुः
जहठुः
मध्यम
जहठिथ
जहठथुः
जहठ
उत्तम
जहठ / जहाठ
जहठिव
जहठिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जहठे
जहठाते
जहठिरे
मध्यम
जहठिषे
जहठाथे
जहठिध्वे
उत्तम
जहठे
जहठिवहे
जहठिमहे
 


सनादि प्रत्ययाः

उपसर्गाः