हठ् धातुरूपाणि - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हठति
हठतः
हठन्ति
मध्यम
हठसि
हठथः
हठथ
उत्तम
हठामि
हठावः
हठामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
हठ्यते
हठ्येते
हठ्यन्ते
मध्यम
हठ्यसे
हठ्येथे
हठ्यध्वे
उत्तम
हठ्ये
हठ्यावहे
हठ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः