हठ् धातुरूपाणि - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अहठत् / अहठद्
अहठताम्
अहठन्
मध्यम
अहठः
अहठतम्
अहठत
उत्तम
अहठम्
अहठाव
अहठाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अहठ्यत
अहठ्येताम्
अहठ्यन्त
मध्यम
अहठ्यथाः
अहठ्येथाम्
अहठ्यध्वम्
उत्तम
अहठ्ये
अहठ्यावहि
अहठ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः