स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्कयिष्यति
स्वस्कयिष्यतः
स्वस्कयिष्यन्ति
मध्यम
स्वस्कयिष्यसि
स्वस्कयिष्यथः
स्वस्कयिष्यथ
उत्तम
स्वस्कयिष्यामि
स्वस्कयिष्यावः
स्वस्कयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्कयिष्यते
स्वस्कयिष्येते
स्वस्कयिष्यन्ते
मध्यम
स्वस्कयिष्यसे
स्वस्कयिष्येथे
स्वस्कयिष्यध्वे
उत्तम
स्वस्कयिष्ये
स्वस्कयिष्यावहे
स्वस्कयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्किष्यते / स्वस्कयिष्यते
स्वस्किष्येते / स्वस्कयिष्येते
स्वस्किष्यन्ते / स्वस्कयिष्यन्ते
मध्यम
स्वस्किष्यसे / स्वस्कयिष्यसे
स्वस्किष्येथे / स्वस्कयिष्येथे
स्वस्किष्यध्वे / स्वस्कयिष्यध्वे
उत्तम
स्वस्किष्ये / स्वस्कयिष्ये
स्वस्किष्यावहे / स्वस्कयिष्यावहे
स्वस्किष्यामहे / स्वस्कयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः