स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असस्वस्कत् / असस्वस्कद्
असस्वस्कताम्
असस्वस्कन्
मध्यम
असस्वस्कः
असस्वस्कतम्
असस्वस्कत
उत्तम
असस्वस्कम्
असस्वस्काव
असस्वस्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असस्वस्कत
असस्वस्केताम्
असस्वस्कन्त
मध्यम
असस्वस्कथाः
असस्वस्केथाम्
असस्वस्कध्वम्
उत्तम
असस्वस्के
असस्वस्कावहि
असस्वस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अस्वस्कि
अस्वस्किषाताम् / अस्वस्कयिषाताम्
अस्वस्किषत / अस्वस्कयिषत
मध्यम
अस्वस्किष्ठाः / अस्वस्कयिष्ठाः
अस्वस्किषाथाम् / अस्वस्कयिषाथाम्
अस्वस्किढ्वम् / अस्वस्कयिढ्वम् / अस्वस्कयिध्वम्
उत्तम
अस्वस्किषि / अस्वस्कयिषि
अस्वस्किष्वहि / अस्वस्कयिष्वहि
अस्वस्किष्महि / अस्वस्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः