स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्कयाञ्चकार / स्वस्कयांचकार / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्रतुः / स्वस्कयांचक्रतुः / स्वस्कयाम्बभूवतुः / स्वस्कयांबभूवतुः / स्वस्कयामासतुः
स्वस्कयाञ्चक्रुः / स्वस्कयांचक्रुः / स्वस्कयाम्बभूवुः / स्वस्कयांबभूवुः / स्वस्कयामासुः
मध्यम
स्वस्कयाञ्चकर्थ / स्वस्कयांचकर्थ / स्वस्कयाम्बभूविथ / स्वस्कयांबभूविथ / स्वस्कयामासिथ
स्वस्कयाञ्चक्रथुः / स्वस्कयांचक्रथुः / स्वस्कयाम्बभूवथुः / स्वस्कयांबभूवथुः / स्वस्कयामासथुः
स्वस्कयाञ्चक्र / स्वस्कयांचक्र / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
उत्तम
स्वस्कयाञ्चकर / स्वस्कयांचकर / स्वस्कयाञ्चकार / स्वस्कयांचकार / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चकृव / स्वस्कयांचकृव / स्वस्कयाम्बभूविव / स्वस्कयांबभूविव / स्वस्कयामासिव
स्वस्कयाञ्चकृम / स्वस्कयांचकृम / स्वस्कयाम्बभूविम / स्वस्कयांबभूविम / स्वस्कयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवतुः / स्वस्कयांबभूवतुः / स्वस्कयामासतुः
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूवुः / स्वस्कयांबभूवुः / स्वस्कयामासुः
मध्यम
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविथ / स्वस्कयांबभूविथ / स्वस्कयामासिथ
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवथुः / स्वस्कयांबभूवथुः / स्वस्कयामासथुः
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
उत्तम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूव / स्वस्कयांबभूव / स्वस्कयामास
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविव / स्वस्कयांबभूविव / स्वस्कयामासिव
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविम / स्वस्कयांबभूविम / स्वस्कयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवाते / स्वस्कयांबभूवाते / स्वस्कयामासाते
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूविरे / स्वस्कयांबभूविरे / स्वस्कयामासिरे
मध्यम
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविषे / स्वस्कयांबभूविषे / स्वस्कयामासिषे
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवाथे / स्वस्कयांबभूवाथे / स्वस्कयामासाथे
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूविध्वे / स्वस्कयांबभूविध्वे / स्वस्कयाम्बभूविढ्वे / स्वस्कयांबभूविढ्वे / स्वस्कयामासिध्वे
उत्तम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविवहे / स्वस्कयांबभूविवहे / स्वस्कयामासिवहे
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविमहे / स्वस्कयांबभूविमहे / स्वस्कयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः