स्वप् धातुरूपाणि - लङ् लकारः

ञिष्वपँ शये - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अस्वपत् / अस्वपद् / अस्वपीत् / अस्वपीद्
अस्वपिताम्
अस्वपन्
मध्यम
अस्वपः / अस्वपीः
अस्वपितम्
अस्वपित
उत्तम
अस्वपम्
अस्वपिव
अस्वपिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असुप्यत
असुप्येताम्
असुप्यन्त
मध्यम
असुप्यथाः
असुप्येथाम्
असुप्यध्वम्
उत्तम
असुप्ये
असुप्यावहि
असुप्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः